A 475-47 Gāyatrīkavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 475/47
Title: Gāyatrīkavaca
Dimensions: 23 x 12.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1934
Acc No.: NAK 5/7116
Remarks:
Reel No. A 475-47 Inventory No. 22686
Title Gāyatrīkavaca
Remarks ascribed to the Agastyatantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23 0 x 12 5 cm
Folios 8
Lines per Folio 9
Foliation figures in the lower right-hand margin on the verso
Date of Copying SAM 1934
Place of Copying Kāśī
Place of Deposit NAK
Accession No. 5/7116
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
oṁ ṛgvedāya svāhā || oṁ yajurvedāya svāhā || oṁ sāmavedāya svāhā | oṁ atharvavedāya namaḥ || oṁ bhūr bhuvaḥ svaḥ tat savitur vareṇyam bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt oṁ | iti gāyatryā śikhāṃ badhvā || aṅguṣṭhena mukhamārjanam | vāk | praṇaḥ 2 | cakṣuḥ 2 | śrotram 2 | skandhayoḥ | nābhau | hṛdaye | kaṇṭhe | śirasi | śikhāyām | bahubhyāṃ yaśo balam puṇḍarīkākṣāya namaḥ |
pṛthvīti merupṛṣṭa ṛṣiḥ sutalacchandaḥ pṛthivī devatā nijāsane viniyogaḥ | (fol. 1v1–6)
End
ya idaṃ paramaṅ guhyaṃ bādhāśatanivāraṇam |
catuḥṣaṣṭikalāvidyāsakalaiśvaryasiddhidam |
japādau hṛdayañ ca[iva] japāntai(!) kavacam paṭhet |
strīgobrahmavadhān mitradrohād akhilapātakaiḥ |
sarvapāpaiḥ pramucyeta paraṃ brahmādhigacchati || (fol. 8v5–7)
Colophon
iti agastyatantre brahmanāradasaṃvāde gāyatrīkavacaṃ samāptaṃ |
kāśyāṃ smṛtyādividhinā svasūktoktavidhinā ca likhitam idam pustakam bindumādhavasamīpe 1934 sāla | ❁ ❁ ❁ ❁ || śrīgurucaraṇābhyān namaḥ | jaya rāma sītārāma (fol. 8v7–9)
Microfilm Details
Reel No. A 475/47
Date of Filming 07-01-1973
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 02-07-2009
Bibliography