A 475-47 Gāyatrīkavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 475/47
Title: Gāyatrīkavaca
Dimensions: 23 x 12.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1934
Acc No.: NAK 5/7116
Remarks:


Reel No. A 475-47 Inventory No. 22686

Title Gāyatrīkavaca

Remarks ascribed to the Agastyatantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23 0 x 12 5 cm

Folios 8

Lines per Folio 9

Foliation figures in the lower right-hand margin on the verso

Date of Copying SAM 1934

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/7116

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||      ||

oṁ ṛgvedāya svāhā || oṁ yajurvedāya svāhā || oṁ sāmavedāya svāhā | oṁ atharvavedāya namaḥ || oṁ bhūr bhuvaḥ svaḥ tat savitur vareṇyam bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt oṁ | iti gāyatryā śikhāṃ badhvā || aṅguṣṭhena mukhamārjanam | vāk | praṇaḥ 2 | cakṣuḥ 2 | śrotram 2 | skandhayoḥ | nābhau | hṛdaye | kaṇṭhe | śirasi | śikhāyām | bahubhyāṃ yaśo balam puṇḍarīkākṣāya namaḥ |

pṛthvīti merupṛṣṭa ṛṣiḥ sutalacchandaḥ pṛthivī devatā nijāsane viniyogaḥ | (fol. 1v1–6)

End

ya idaṃ paramaṅ guhyaṃ bādhāśatanivāraṇam |

catuḥṣaṣṭikalāvidyāsakalaiśvaryasiddhidam |

japādau hṛdayañ ca[iva] japāntai(!) kavacam paṭhet |

strīgobrahmavadhān mitradrohād akhilapātakaiḥ |

sarvapāpaiḥ pramucyeta paraṃ brahmādhigacchati || (fol. 8v5–7)

Colophon

iti agastyatantre brahmanāradasaṃvāde gāyatrīkavacaṃ samāptaṃ |

kāśyāṃ smṛtyādividhinā svasūktoktavidhinā ca likhitam idam pustakam bindumādhavasamīpe 1934 sāla | ❁ ❁  ❁ ❁  || śrīgurucaraṇābhyān namaḥ | jaya rāma sītārāma (fol. 8v7–9)

Microfilm Details

Reel No. A 475/47

Date of Filming 07-01-1973

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 02-07-2009

Bibliography